1-5 prabhāvapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-5 प्रभावपटलम्

prabhāvapaṭalam



tatra prabhāvo bodhisattvānāṃ katamaḥ| samāsataḥ samādhivaśitāprāptasya samādhivaśitāsanniśrayeṇocchāmātrāt sarvārthasamṛddhiḥ karmaṇyacittasya suparibhāvitacittasyāryaḥ prabhāva ityucyate| dharmāṇāñca yā mahāphalatā mahānuśaṃsatā sā teṣāṃ prabhāva ityucyate| pūrvaṃ mahāpuṇyasaṃbhāropacayād buddhānāṃ bodhisattvānāṃ ca sahajā āścaryādbhutadharmatā| ayamapi teṣāṃ sahajo'paraḥ prabhāvo veditavyaḥ|



sa khalveṣa prakārabhedena buddhabodhisattvānāṃ pañcavidho bhavati| abhijñāprabhāvo dharmaprabhāvaḥ sahajaśca prabhāvaḥ sādhāraṇaśca śrāvaka pratyekabudvairasādhāraṇaśca taiḥ|



tatra ṣaḍbhijñāḥ-ṛddhiviṣayo divyaṃ śrotraṃcetasaḥ paryāyaḥ pūrvanivāsānusmṛtiścyutyupapādadarśanamāsravakṣayajñānasākṣātkriyā ca abhijñāprabhāva ityucyate| tatra ṣaṭpāramitāḥ-dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ prajñā ca dharmā ityucyante| teṣāṃ dharmāṇāṃ yo'nubhāvaḥ sa dharmaprabhāva ityucyate|



tatra ṛddhiḥ katamā| samāsato dvividhā| pāriṇāmikī nairmāṇikī ca| sā punardvidhāpyanekavidhā prakārabhedataḥ|



tatra pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ katamaḥ| tadyathā kampanaṃ jvalanaṃ spharaṇaṃ vidarśanamanyathībhāvakaraṇaṃ gamanāgamanaṃ saṃkṣepaḥ prathanaṃ sarvarūpakāyapraveśanaṃ sabhāgatopasaṃkrāntirāvirbhāvastirobhāvaḥ vaśitvakaraṇaṃ pararddhayabhibhavanaṃ pratibhānadānaṃ smṛtidānaṃ sukhadānaṃ raśmipramokṣaśca ityevaṃbhāgīyā ṛddhi pāriṇāmikītyucyate|



tatra kampanam| iha tathāgataḥ samādhivaśitāprāpto vā karmaṇyacitto vā bodhisattvo vihāramapi kampayati| gṛhamapi grāmanagarakṣetramapi narakalokamapi tiryaglokamapi pretalokamapi manuṣyalokamapi devalokamapi cāturdvīpakamapi sāhasrikamapi lokadhātuṃ dvisāhasrikamapi trisāhasramahāsāhasramapi lokadhātuṃ trisāhasraśatamapi sahasramapi śatasahasramapi yāvadaprameyānasaṃkhyeyān trisāhasramahāsāhasrān lokadhātūn kampayati|



tatra jvalanam| ūrdhva kāyāt prajvalati| adhaḥkāyācchītalā vāridhārāḥ syandante| adhaḥkāyāt prajvalati| uparimāt kāyācchītalā vāridhārāḥ syandante| tejodhātumapi samāpadyate| sarvakāyena prajvalati| sarvakāyena prajvalitasya vividhā arciṣaḥ kāyānnirgacchanti nīlapītalohitāvadātamāñjiṣṭhāḥ sphaṭikavarṇāḥ|



tatra spharaṇam| yathāpi tadgṛhamapyābhayā spharati vihāramapi pūrvavadyāvadaprameyānasaṃkhyām lokadhātūnābhayā spharati pūrvavattadyathā kampane|



tatra vidarśanam| yathā sukhopaniṣaṇṇādyāgatāyāḥ śramaṇabrāhmaṇaśrāvakabodhisattvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāyāḥ pariṣadaḥ tathāgato vā bodhisattvo vā apāyānapi vidarśayatyadhaḥ| devamanuṣyānapi vidarśayatyūrdhvam| tadanyāni ca buddhakṣetrāṇi vidarśayati| teṣu ca buddhabodhisattvān yāvadgaṅgānadībālukāsamānyapi buddhakṣetrāṇyatikramya yena nāmnā saṃśabditaṃ bhavati buddhakṣetraṃ tatra ca buddhakṣetre yannāmako bhavati tathāgataḥ tacca buddhakṣetraṃ darśayati tañca tathāgatam| tacca nāma vyapadiśati tasya buddhakṣetrasya tathāgatasya ca| tato'pyarvāgvidarśaṃyati vyapadiśati tato'pi pareṇa yatkāmaṃ yāvatkāmam|



tatrānyathībhāvakaraṇam| sa cet pṛthivīmapo'dhimucyate tattathaiva bhavati nānyathā| tejo vāyumadhimucyate tadapi tathaiva bhavati nānyathā| sa cedapaḥ pṛthivīmadhimucyate| sa cettejaḥ pṛthivīmadhimucyate| apo vāyumadhimucyate| sa cedvāyu pṛthivīmadhimucyate| apastejo'dhimucyate| sarvaṃ tattathaiva bhavati nānyathā| yathā mahābhūteṣvanyonyapariṇāme nānyathībhāvakriyā evaṃ rūpagandharasaspraṣṭavyeṣu veditavyam| sa cettṛṇaparṇagomayamṛttikādīni dravyāṇi bhojanapānayānavastrālaṅkārabhāṇḍopaskaragandhamālyavilopanamadhimucyate| pāṣāṇaśarkarakapālādīni ca maṇimuktāvaidūryaśaṅkhaśilāpravāḍamadhimucyate| himavantaṃ vā parvatarājamādiṃ kṛtvā sarvaparvatān suvarṇaṃmadhimucyate| tadapi sarvaṃ tathaiva bhavati nānyathā| tathā suvarṇānāṃ sattvānāṃ durvarṇatāmadhimucyate| durvarṇānāṃ suvarṇatām| tadubhayavivarjitānāṃ suvarṇatāṃ vā durvarṇatāṃ vā tadubhayaṃ vā| yathā suvarṇadurvarṇatāmevaṃ vyaṅgāvyaṅgatāṃ kṛśa sthūlatāmityevamādi yatkiñcidanyathā satsvalakṣaṇataḥ śakyarūpañcā [nyathā]'dhimucyate| tatsarvaṃ tathā bhavati yathā'dhimucyate|



tatra gamanāgamanam| tiraḥ kuḍyaṃ tiraḥ śailaṃ tiraḥ prākāramasajyamānena kāyena gacchati vistareṇa yāvadbrahmalokamupasaṃkrāmati pratyāgacchati ca yāvadakaniṣṭhādūrdhvaṃ tiryagvā punaryāvadaprameyānasaṃkhyeyāṃstrisāhasramahāsāhasrān lokadhātūn gacchati āgacchati ca kāyena vā audārikeṇa cāturmahābhautikena| dūraṃ cāsannamadhimucya manaḥsadṛśena vā javena gacchati cāgacchati ca|



tatra saṃkṣepaprathanam| himavantamapi parvatarājaṃ paramāṇumātramabhisaṃkṣipati| paramāṇumapi hima vantaṃ parvatarājaṃ pratānayati|



tatra sarvarūpakāyapraveśanam| mahatyā vicitrāyāḥ pariṣadaḥ purastāt sa grāmanigamatṛṇavana[-bhūmi-] parvataṃ rūpakāyamātmakāye praveśayati| sā ca sarvā pariṣattasminneva kāye praviṣṭamātmānaṃ saṃjānīte|



tatra sabhāgatopasaṃkrāntiḥ| kṣatriyapariṣada mupasaṃkrāmati| upasaṃkrāntasya yādṛśī teṣāṃ varṇapuṣkalatā bhavati tādṛśī tasya| yādṛśa ārohapariṇāhastādṛśastasya bhavati| yādṛśī svaraguptisteṣāṃ tādṛśī tasya bhavati| yañca te'rthaṃ mantrayante tamasāvarthaṃ mantrayate| yamapi te'rthaṃ na mantrayante tamapi so'rthaṃ na mantrayate| uttaraṃ caitānānudhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā'ntarddhīyate| antarhitañcainaṃ na prajānanti ko'nveṣo'ntarhito devo vā manuṣyo veti| yathā kṣatriyapariṣadamevaṃ brāhmaṇagṛhapatiśramaṇapariṣadaṃ cāturmahārājakāyikān devān trayastriṃśān yāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino devānevaṃ brahmakāyikān brahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛssnān anabhrakān puṇyaprasavān bṛhatphalānasaṃjñisattvān abṛhān atapān sudṛśān sudarśanānakaniṣṭhān|



tatrāvirbhāvatirobhāvaḥ| mahatyā pariṣadaḥ purastācchatakṛtvaḥ sahasrakṛtvaḥ ato vā pareṇāntardhīyate| punaśca tathaivātmabhāva mupadarśayatyāviṣkaroti|



tatra vaśitvakaraṇam| yāvān kaścit sattvadhātuḥ taṃ sarva gamanāgamanasthānādyāsu kriyāsu saṃvartayati| sa cedasyai vaṃ bhavati gacchatu gacchati| tiṣṭhatu tiṣṭhati| āgacchatvāgacchati| bhāṣatāṃ bhāṣate|



tatra pararddhyabhibhavaḥ| tathāgatastadanyeṣāṃ sarvarddhimatāmṛdhyabhisaṃskāramabhibhūya yathākāmaṃ sarvaṃ saṃpādayati| niṣṭhāgato bodhisattva ekajātipratibaddhaśca caramabhaviko vā tathāgataṃ sthāpayitvā tulyajātīyañca bodhisattvaṃ tadanyeṣāṃ savaṣāmṛddhyabhisaṃskāramabhibhavati| tadanye bodhisattvā utkṛṣṭatarabhūmipraviṣṭāṃstulyajātīyāṃśca bodhisattvān sthāpayitvā tadanyeṣāṃ sarvarddhimatāmṛddhyabhisaṃskāramabhibhavanti|



tatra pratibhānadānam| pratibhā[na] dāne paryādatte pratibhānamupasaṃharati|

tatra smṛtidānam| dharmeṣu smṛtau pramuṣitāyāṃ smṛtimupasaṃharati|



tatra sukhadānam| ye'sya bhāṣamāṇasya dharmaṃ śṛṇvanti teṣāṃ tādṛśaṃ kāyikaṃ caitasikamanugrahamupasaṃharati pratiprasrabdhi sukham| yena te vigatanivaraṇā dharmaṃ śrṛṇvanti| tacca tāvatkālikayogena na tvatyantam dhātuvaiṣamikāṃścaupakramikānamanuṣyābhisṛṣṭāṃścopasargān vyupaśamayati|



tatra raśmipramokṣaḥ bodhisattvo vā tathāgato vā ṛddhyātadrūpān raśmīn kāyatpramuñcati ya ekatyā daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu gatvā nārakāṇāṃ sattvānāṃ nārakāṇi duḥkhāni pratiprasrambhayati| ekatyā devalokasthānudārān devanāgayakṣagandharvāsuragaruḍakinnaramahoragān svabhavanasthān gatvā ihāgamanāya saṃcodayati| tathā tadanyalokadhātusthitān bodhisattvānihāgamanāya saṃcodayati daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu| samāsatasthāgataḥ aprameyairasaṃkhyeyairnānāprakārai raśmibhirapramāṇānāṃ sattvānāṃ vicitramaprameyamasaṃkhyeyamarthaṃ karoti| te punarete sarve pāriṇāmikyā ṛddhyāḥ prakārā ekaikaśaḥ prabhidyamānā aprameyā asaṃkhyeyā veditavyāḥ| anyathā prakṛtyā vidyamānasya vastunastadanyathāvikārāpādanatā pariṇāma ityucyate| tasmādeṣā pāriṇāmikī ṛddhirityucyate|



tatra nairmāṇikī ṛddhiḥ katamā| samāsato nirvastukaṃ nirmāṇam| nirmāṇacittena yathākāmamabhisaṃskṛtaṃ smṛddhyatīyaṃ nairmāṇikī ṛddhirityucyate| sā cānekavidhā| kāyanirmāṇaṃ vāḍnirmāṇaṃ viṣayanirmāṇañca| tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṃ visadṛśaṃ vā parasya vā sadṛśaṃ visadṛśaṃ vā nirmimīte| tatpunaḥ kāyanirmāṇamātmanastu pareṣāñca sadṛśāsadṛśam| indriyasabhāgamindriyādhiṣṭhānaṃ nirmimīte na tvindriyam| viṣayasadṛśamapi nirmāṇaṃ nirmimīte| tadyathā bhojanapānādi maṇimuktāvaidūryādi ca yatkiñcidrūpagandharasaspraṣṭavyasaṃgṛhītaṃ bāhyamupakaraṇaṃ tatsadṛśaṃ tadvinirmuktaṃ sarvaṃ yathākāmaṃ nirmimīte| tatpunarātmasabhāgamanekavidhaṃ bahu nānāprakāraṃ devanāga-[yakṣā] suragaruḍakinnaramahoragavarṇa manuṣyavarṇa tiryakpretanārakavarṇaṃ śrāvakavarṇaṃ pratyekabuddhavarṇaṃ bodhisattvavarṇaṃ tathāgatavarṇam| sa yadi tādṛśa eva bodhisattvo bhavati tādṛśameva nirmimīte| ātmasabhāgamasya tannirmāṇaṃ bhavati| anyathā tu visabhāgaṃ bhavati nirmāṇamātmanaḥ| sa cetparaṃ devabhūtaṃ tatsādṛśyena nirmimīte parasadṛśamasya tannirmāṇaṃ bhavati| sacedvaisādṛśyena nirmimīte paravisabhāgaṃ bhavati| yathā devabhūtamevaṃ yāvattathāgatabhūtaṃ veditavyam|



tatra prabhūtakāyanirmāṇaṃ katamat| iha tathāgato vā bodhisattvo vā daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu sakṛdaprameyāsaṃkhyeyānāṃ sattvānām arthaṃ karoti tairvicitravarṇanirmitaiḥ| kiñcicca nirmāṇamadhitiṣṭhati yaduparate'pi bodhisattve tathāgete vā'nuvartata eva| kiñcinnirmāṇaṃ buddhabodhisattvānāṃ kevalaṃ sattvānāṃ vidarśanāya māyopamaṃ bhavati| kiñcitpunarbhūtaṃ bhojanapānayānavastrādimaṇimuktāvaidūryaśaṃkhaśīlāpravāḍādi ca nirmitaṃ bhavati| tathaiva nānyathā| yena vittopakaraṇonaiva vittopakaraṇakāryaṃ kriyate| idantāvat kāyanirmāṇaṃ viṣayanirmāṇaṃ ca|



vāṅnirmāṇaṃ punarasti susvaratāyuktam| asti viśadasvarānvitaṃ svasambaddhaṃ parasambaddhamasambaddhaṃ dharmadeśanāsaṃgṛhītaṃ pramattasaṃcodanā-saṃgṛhītañca|



tatra susvaratā| buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ kalaviṅkamanojñasvarasadṛśo hṛdayaṃgamaḥ gremaṇīyaḥ| paurī ca sā vāṅnirmitā bhavati valguvispaṣṭā vijñeyā śravaṇīyā apratikūlā aniśritā aparyantā|



tatra viśadasvaratā| ākāṃkṣamāṇaḥ tathāgato vā bodhisattvo vā vicitrāṃ devanāgayakṣāsura garuḍakinnaramahoragaśrāvakabodhisattvapariṣadaṃ sanniṣaṇṇāṃ sannipatitāṃ yāvadyojanaśatapariṣanmaṇḍalaparyantāṃ sarvāṃ svareṇa suparipūrṇena vijñāpayati ye'pi dūre ya'pyantike niṣaṇṇāḥ| ākāṃkṣamāṇaḥ sāhasrikacūḍikalokadhātun svareṇa vijñāpayati| dvisāhasraṃ vā trisāhasraṃ vā yāvaddaśasu dikṣvaprameyāsaṃkhyeyān lokadhātūn svareṇa vijñāpayati| tasmācca ghoṣādanekaprakārā sattvānāṃ dharmadeśanā niścarati| yā sattvānāmarthāya saṃvartate|



tatra svasambaddhaṃ vāṅnirmāṇaṃ yatsvayameva nirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati|



parasaṃbaddhaṃ punaryat paranirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati|



tatrāsambaddhaṃ vāṅnirmāṇaṃ yadākāśāt vāṅniścarati nirmitādvā na sattvasantānāt|



tatra dharmadeśanānirmāṇaṃ yat tatra tatra sammūḍhānāṃ yuktisaṃdarśanārtham|



tatra codanānirmāṇaṃ yadasammūḍhānāṃ pratilabdhaprasādānāṃ pramattānāṃ pramāde hrīsaṃjananāya apramāde ca samādāpanāya|



tadetadanekavidhaṃ nirmāṇam| samāsataḥ kāyanirmāṇaṃ vāṅnirmāṇaṃ viṣaya nirmāṇañca veditavyam| itīyaṃ nairmāṇikī ṛddhiḥ| eṣāpi caikaikaprakārabhedenāprameyā cāsaṃkhyeyā ca veditavyā|



sā punareṣā dvividhāpi ṛddhirbuddhabodhisattvānāṃ samāsato dve kārye niṣpādayati| āvarjayitvā vā ṛddhiprātihāryeṇa sattvān buddhaśāsane'vatārayati anugrahaṃ vā anekavidhaṃ bahu nānāprakāraṃ duḥkhitānāṃ sattvānāmupasaṃharati|



tatra pūrvenivāsajñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā ātmanaivātmanastāvatpūrvanivāsaṃ samanusmarati amukā nāma te sattvā yatrāhamabhūvamevannāmeti vistareṇa yathāsūtraṃ sattvakāyadikaṃ sarvamanusmarati| yathā cātmanātmanaḥ samanusmarati tathā pareṣāmapi anusmārayati| svayameva ca pareṣāmanusmarati| ye'pi te sattvakāyāḥ pūrvānte yannivāsā stānapyātmanā smarati pareṣāṃ smārayati amukā nāma te sattvā yatrāhamabhūvamevaṃnāmeti vistareṇa| teṣāmapi sattvānāṃ tathaiva sarvaṃ pūrvenivāsamanusmarati yathaivātmano dṛṣṭadharme| sūkṣmamapi samanusmarati yatkiñcidalpaṃ vā prabhūtaṃ vā pūrvaceṣṭitaṃ pūrvameva cetayitvā apramuṣitam| nirantaramapi samanusmarati| kṣaṇaṃ nairantaryayogenāvicchinnaṃ yayaivānupūrvyā kṛtamitamapyanusmarati| yasya kalpagaṇanāyogena śakyā saṃkhyāṃ kartum aprameyāsaṃkhyeyamapyanusmarati| yasya kalpagaṇanāyogenāśakyā saṃkhyāṃ kartum avyāhatamasya samāsataḥ pūrvenivāsajñānaṃ pravartate yatreṣṭaṃ yatheṣṭaṃ yāvadiṣṭam| evaṃrūpo bodhisattvasya tathāgatasya ca pūrvenivāsasaṃgṛhītaḥ prabhāvaḥ| sa tena pūrvenivāsānusmṛtijñānena jātakān pūrvān bodhisattvacaryāṃ sattvānāṃ buddhe bhagavati prasādajananārthaṃ gauravotpādanārthaṃ ca vicitrānanekaprakārān prakāśayati itivṛttakāṃśca pūrvayogapratisaṃyuktān sattvānāṃ karmaphalavipākamārabhya| śāśvatadṛṣṭikānāṃ ca sattvānāṃ śāśvatadṛṣṭiṃ nāśayati tadyathā pūrvāntakalpakānāṃ śāśvatavādināmekatya-śāśvatikānāṃ vā|



divyaṃ śrotrajñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā divyena śrotreṇa divyān mānuṣyakān śabdānāryānapyanāryānapi ghanānapyaṇukānapi vyaktānapyavktānapi nirmitānapyanirmitānapi dūrāntikasthān śṛṇoti|



tatra divyāḥ śabdāḥ ūrdhvaṃ yāvadakaniṣṭhabhavanopapannānāṃ sattvānām| sa cetpareṇābhogaṃ na karoti atha karoti tato'pi pareṇānyeṣūrdhvaṃ lokadhātuṣu śṛṇoti|



tatra mānuṣyakāḥ śabdāḥ| tiryak sarvacāturdvīpakopapannānāṃ sattvānām|



tatrāryāḥ śabdāḥ| ye buddhānāṃ buddhaśrāvakānāṃ ca bodhisattvānāṃ pratyekabuddhānāñca| teṣāṃ vā'ntikācchrutvānuśrāvayatāṃ tadanyeṣāṃ sattvānām| tadyathā saṃdarśayatāṃ samādāpayatāṃ vā samuttejayatāṃ saṃpraharṣayatāṃ kuśalasamādānamārabhyākuśalatyāgañca| tathā'saṃkliṣṭacittānāmuddeśaḥ svādhyāyo viniścayaḥ samyak codanā smāraṇāvavādānuśāsanī iti yadvā punaranyadapi kiñcit subhāṣitaṃ sulapitamarthopasaṃhitam| amī ucyante āryāḥ śabdāḥ|



tatrānāryāḥ śabdāḥ| ye sattvānāṃ mṛṣāvādapaiśunyapārūṣyasaṃbhinnapralāpaśabdā adho vā'pāyopapannānāmūrdhvaṃ vā devopapannānāṃ tiryagvā manuṣyeṣūpapannānām|



tatra ghanāḥ śabdāḥ| ye mahāsattvasaṃghaśabdā vā vividhairvā kāraṇaiḥ kāryamāṇānāmārttasvaraṃ kandamānānāṃ vikrośatāṃ vā meghastanitaśabdā vā śaṃkhabherīpaṭahaśabdā vā|



aṇukāḥ śabdāḥ| antato yāvat karṇajāpaśabdāḥ|



vyaktāḥ śabdāḥ| yeṣāmartho vijñāyate|



avyaktāḥ śabdāḥ| yeṣāmartho na vijñāyate| tadyathā drāmiḍānāṃmantrāṇāṃ vāyuvanaspatiśukasārikākokilajīvaṃjīvakādīnām|



tatra nirmitāḥ śabdāḥ| ye ṛddhimadbhiścetovaśiprāptairvā ṛddhyabhisaṃskṛtāḥ|



dūrāḥ śabdāḥ| yatra grāme kṣetre vihāre vā tathāgato vā bodhisattvo vā viharati tatra ye śabdā niścaranti tān sthāpayitvā tadanyatra yāvadaprameyāsaṃkhyeyeṣu lokadhātuṣu|



cyutyupapattijñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyutikāle'pi cyutānapi suvarṇadurvarṇān hīnapraṇītānaparānte ca jātān| vṛddheścānvayādindriyāṇāṃ paripākādvicitre kāyaceṣṭite kuśalākuśalāvyākṛteṣu pravartamānān| tathāvabhāsamapi paśyati jānīte sūkṣmamapi paśyati| yadrūpaṃ nirmitaṃ yacca divyamacchaṃ rūpamadho yāvadavīcimūrdhvaṃ yāvadakaniṣṭhabhavanam| sa cedadha ūrdhvaṃ vānyeṣu lokadhātuṣu rūpadarśanamārabhyābhogaṃ karoti tiryagyāvadaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu sarvaṃ rūpagataṃ paśyati| antatasteṣu teṣu buddhakṣetreṣu tāṃstāṃstathāgatān vicitreṣu mahatsu parṣanmaṇḍaleṣu niṣaṇṇān dharma deśayataḥ paśyati| tatra divyena cakṣuṣā tathāgato vā bodhisattvo vā daśasu dikṣu kāyaceṣṭitaṃ śubhāśubhaṃ dṛṣṭvā yathāyogaṃ yathārha teṣu sattveṣu pratipadyate| divyena ca śrotreṇa vākceṣṭitaṃ śubhāśubhaṃ śrutvā teṣu sattveṣu yathāyogaṃ yathārhaṃ pratipadyate| evaṃ divyena cakṣuṣā divyena śrotreṇa bodhisattvastathāgato vā samāsena karma karoti|



tatra cetaḥparyāyajñānaṃ buddhabodhisattvānāṃ katamat| iha bodhisattvo vā tathāgato vā pareṣāṃ daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu sattvānāṃ kleśaparyavasthitamapi cittaṃ jānāti| vigatakleśaparyavasthānamapi kleśasānubandhaṃ sānuśayamapi kleśaniranubandhaṃ niranuśayamapi mithyāpraṇihitamapi cittaṃ jānāti| tadyathā tīrthikacittaṃ sāmiṣābhiprāyasya kliṣṭamapi cittaṃ samyak praṇihitamapi cittaṃ jānāti| etadviparyayeṇa hīnamapi cittaṃ jānāti| tadyathā kāmadhātūpapannānāṃ sarvasattvānāmantato mṛgapakṣiṇāmapi| madhyamacittaṃ jānāti tadyathā sarveṣāṃ rūpadhātūpapannānāṃ sattvānām| praṇītamapi cittaṃ jānāti tadyathā sarveṣāmārūpyopapannāṃ sattvānām| sukhaprasaṃyuktamapi duḥkhaprasaṃyuktamapyaduḥkhāsukhavedanāsaṃprayuktamapi cittaṃ jānāti| ekena paracittajñānenaikasya sattvasya yasya yadyathā yādṛśaṃ yāvaccitaṃ pratyupasthitaṃ bhavati tatsakṛdyathābhūtaṃ prajānāti| ekenaiva paracittajñānena prabhūtānāmapi sattvānāṃ yeṣāṃ yadyathā yādṛśaṃ yāvaccittaṃ pratyupasthitaṃ bhavati tadapi sakṛdyathābhūtaṃ prajānāti| sā punariyamabhijñā buddhasya bodhisattvānāmindriyaparāparajñānāya sattvānāṃ nānādhimuktijñānāya nānādhātucaritajñānāya yathāyogañca pratipatsu citrāsu nirvāṇapuraḥsarīṣu samyaksanniyogāya| idamasyāḥ karma veditavyam|



tatrāsravakṣayajñānaṃ buddhabodhisattvānāṃ katamat| iha tathāgato vā bodhisattvo vā kleśānāṃ kṣayaprāptiṃ yathābhūtaṃ prajānāti| prāpto mayā parairvā āsravakṣayo na veti| āsravakṣayaprāptyupāyamapyātmanaḥ pareṣāñca yathābhūtaṃ prajānāti| yathā upāyamevamanupāyamapi yathābhūtaṃ prajānāti| āsravakṣayaprāptāvabhimānaṃ pareṣāṃ yathābhūtaṃ prajānāti| nirabhimānamapi yathābhūtaṃ prajānāti| bodhisattvaḥ punaḥ sarvaṃ caitat prajānātyāsravakṣayañca svayaṃ na sākṣātkaroti| ataḥ sāsravañca svayaṃ na sākṣātkaroti| ataḥ sāsravāñca vastu bodhisattvaḥ sahasravairna vijahāti| tatra ca vicarati sāsrave vastuni| na ca saṃkliśyata iti so'sya sarvaprabhāvāṇāṃ mahattamaḥ prabhāvo veditavyaḥ| tena khalvāsravakṣayajñānena buddhabodhisattvāḥ svayaṃ na kliśyante| pareṣāñca vyapadiśantya bhimānañca nāśayanti| idamasya karma veditavyam|



tatra dharmaprabhāvaḥ katamaḥ| dānaprabhāvaḥ śīlakṣāntivīryadhyānaprajñāprabhāvaśca| sa punareṣa dānādīnāṃ dharmāṇāṃ prabhāvaḥ samāsataścaturbhirākārairveditavyaḥ| vipakṣaprahāṇataḥ saṃbhāraparipākataḥ svaparānugrahataḥ āyatyāṃ phaladānataśca|



dānaṃ dadad bodhisattvo dānavipakṣaṃ mātsaryaṃ prajahāti| ātmano bodhisaṃbhārabhūtañca bhavati tadasya dānam| dānena ca saṃgrahavastunā sattvān paripācayati| pūrvaṃ dānāt sumanā dadaccittaṃ prasādayati| dattvā cāvipratisārī| triṣu kāleṣu pramuditacittatayā ātmānamanugṛhaṇāti| pareṣāṃ ca jighatsāpipāsāśotoṣṇavyādhīcchāvighātabhayaduḥkhāpanayanāt paramanugṛhṇāti| paratra ca yatra yatra pratyājāyate āḍhyo bhavati mahābhogo mahāpakṣo mahāparivāra ityeṣa caturākāro dānasya prabhāvo nāta uttari nāto bhūyaḥ|



kāyavāksaṃvaraśīlaṃ samādadāno bodhisattvaḥ śīlavipakṣaṃ dauḥśīlyaṃ prajahāti| bodheśca saṃbhārabhūtaṃ bhavati tadasya śīlasamādānam| samānārthatayā ca saṃgrahavastunā sattvān paripācayati| dauḥśīlyapratyayaṃ bhayamavadyaṃ vairaṃ prajahadātmānamanugṛhaṇāti sukhaṃ svapan sukhaṃ pratibudhyamānaḥ| tathā śīlavato'vipratisāraḥ prāmodyaṃ yāvaccittasamādhiḥ| ityevamātmānamanugṛhṇāti| sarvasattvānāñca sarvaprakārairaviheṭhanatayā abhayamanuprayacchati| evaṃ paramapyanugṛhṇāti| tannidānañca kāyasya bhedātsugatau svargaloke deveṣūpapadyate| ityayaṃ caturākāraḥ prabhāvaḥ śīlasya| nāta uttari nāto bhūyaḥ|



kṣamo bodhisattvaḥ kṣāntivipakṣamakṣānti prajahāti| bodheśca saṃbhārabhūtā sāsya kṣānti rbhavati| samānārthatayaiva ca sattvān paripācayati| ātmānañca parañca mahato bhayātparitrāyamāṇastayā kṣyāntyā ātmānañca paraṃścānugṛhṇāti| tato nidānañca bodhisattva āyatyāmavairabahulo bhavatyabhedabahulaścāduḥkhadaurmanasyabahulaḥ| dṛṣṭe ca dharme'vipratisārī kālaṃ karoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| ityayañcaturākāraḥ kṣānteḥ prabhāvo nāta uttari nāto bhūyaḥ|



ārabdhavīryo bodhisattvo viharan vīryavipakṣaṃ kausīdyaṃ prajahāti| bodheśca saṃbhārabhūtaṃ bhavati sanniśrayaśca tadvīryam| samānārthatayaiva ca sattvān paripācayati| ārabdhavīryaśca sukhaṃ sparśaṃ viharannavyavakīrṇaḥ pāpakairakuśalairdharmaḥ pūrveṇāparaṃ viśeṣādhigamaṃ paśyan prītiprāmodyenātmānamanugṛhṇāti| kuśalapakṣābhiyuktaśca paraṃ na kāyena vācā vā viheṭhayati| pareṣāṃ cārabdhavīryatāyāṃ chandaṃ janayati| evaṃ paramapyanugṛhṇāti| hetubalikaśca bhavati āyatyāṃ puruṣakārābhirataśca| ityayaṃ caturākāro vīryaprabhāvaḥ| nāta uttari nāto bhūyaḥ|



dhyānaṃ samāpadyamāno bodhisattvo dhyānavipakṣaṃ kleśaṃ kāma vitarkaprītisukharūpasaṃjñādīṃścopakleśān prajahāti| bodheśca saṃbhārabhūtaṃ sanniśrayabhūtaṃ bhavati tadasya dhyānam| samānārthatayaiva ca sattvān paripācayati| dṛṣṭadharmasukhavihāratayātmānamanugṛhṇāti| śāntapraśāntavītarāgacittatayā sattveṣvavyābādhyo bhavannavikopyaḥ paramapyanugṛhṇāti| jñānaviśuddhirabhijñānirhāraviśuddhirdevopapattiścāyatyāṃ dhyānaphalam| ityeṣa caturākāro dhyānaprabhāvo nāta uttari nāto bhūyaḥ|



prajñāvān bodhisattvaḥ prajñāvipakṣamavidyāṃ prajahāti| bodheśca saṃbhārabhūtā bhavatyasya sā prajñā| dānenāpi priyavāditayāpyarthacaryayāpi samānārthatayāpi ca sattvān paripācayati| jñeyavastu-yathārtha-pratyavagamopasaṃhitenodāreṇa prītiprāmodyenātmānamanugṛhṇāti| sarvatra nyāyopadeśena dṛṣṭe dharme saṃparāye ca hitasukhābhyāṃ sattvānapyanugṛhṇāti| sarvakuśalamūlaparigrahañca tayā samyakkaroti| āyatyāñca dvividhamapyāvaraṇavisaṃyogaṃ sākṣātkaroti kleśāvaraṇavisaṃyogaṃ jñeyāvaraṇavisaṃyogañca| ityayaṃ caturākāraḥ prajñāyāḥ prabhāvaḥ| nāta uttari nāto bhūyaḥ| ayamucyate dharmaprabhāvaḥ|



sahajaḥ prabhāvo buddhabodhisattvānāṃ katamaḥ| prakṛtijātismaratā| sattvānāmarthe apratisaṃkhyāya dīrghakālikavicitra-tīvranirantaraduḥkhasahiṣṇutā| sattvānāmevārthe sattvārthasaṃpādakena duḥkhena modanā| tuṣiteṣu copapannasya yāvadāyustuṣiteṣvavasthānam| tribhiśca sthānaistuṣitopapannānāṃ tadanyeṣāṃ deva putrāṇāmabhibhavaḥ divyenāyuṣā divyena varṇena divyena yaśasā| upapadyamānasya ca mātuḥ kukṣāvudāreṇāvabhāsena lokadhātuspharaṇaṃ saṃprajānataśca mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca| jātamātrasya ca pṛthivyāṃ saptapadagamanamaparigṛhītasyākenacit| vācaśca bhāṣaṇā jātasya codāradevanāgayakṣāsuragaruḍakinnaramahoragairdivyaimālyairvādyairdhūpaiścelavikṣepaiśchatradhva-japatākādibhirvarapravarābhiḥ pūjākarma| niruttaraiśca dvātriṃśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātratā| carame ca bhave paścime janmani sarvapratyarthikairmārānīkairapi sarvopakramaiścābādhyatā| bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ| sarvaparvasu caikaikasminnārāyaṇa balasanniviṣṭatā| dahrasyaiva kumārakasya svayameva kauśalakṛtāvinaḥ| sarvalaukikaśilpasthānānāṃ tvaritatvaritamanupraveśaḥ| svayañcānācārya kamekākina eva ca trisāhasramahāsāhasre mahābodherabhisaṃbodhaḥ| brahmaṇā ca sahāṃpatinā svayamupasaṃkramya loke saddharmadeśanāyai adhyeṣaṇā| mahāmegharavāpratisaṃvedanā| avyutthānatayā ca samāpatteḥ śāntatā| bodhisattve ca mṛgapakṣiṇāmapyantataḥ kṣudramṛgāṇāmapi paramā viśvāsyatā| sarvakālamupasaṃkramaṇaṃ tasya cāntike yathā kāmavihāritā| tiraścāmantikāttathāgatasya pūjā tadyathā markaṭo madhvaneḍakaṃ tathāgatāyānupradattavān| pratigṛhīte ca tasmin bhagavatā sa markaṭo hṛṣṭamānasaḥ pratyavasṛṣṭaḥ sa nṛtyamānaḥ| bhagavantamevoddiśya tathāgataḥ snāsyati taṃ snāpayiṣyāmīti meghapratīkṣaṇā| vṛkṣamūle ca bodhisattvasya tathāgatasya vā santiṣṭhatastasya sarvavṛkṣāṇāṃ prācīnanimnāsu chāyāsu tasya vṛkṣasya chāyayā kāyāvijahanatā| ṣaḍbhirvarṣairabhisaṃbuddhabodhestathāgatasyāvatāragaveṣiṇo'pi mārasyālabdhāvatāratā| sārūpya sahagatāyāśca smṛteḥ satatasamitaṃ pratyupasthānatā| smṛtasya ca pratisaṃviditānāṃ vedanānāṃ saṃjñānāṃ vitarkāṇāmutpādaḥ sthānaṃ nirodhaśca|



tathā darśanānugrahakaraḥ sahajaḥ prabhāvo buddhānāmāryacāravihārasaṃgṛhītaśca|



tatra darśanānugrahakaraḥ| tadyathā unmattāḥ kṣiptacittāḥ tathāgataṃ dṛṣṭvā svacittaṃ pratilabhante| vilomagarbhāḥ striyaḥ anulomagarbhā bhavanti| andhāścakṣūṃṣi pratilabhante badhirāḥ śrotrāṇi| raktānāṃ rāgaparyavasthānāṃ vigacchati dviṣṭānāṃ dveṣaparyavasthānaṃ mūḍhānāṃ mohaparyavasthānam| ityayamevaṃbhāgīyo darśanānugrahakaraḥ sahajaḥ prabhāvo veditavyaḥ|



tatrāryacāravihārasaṃgṛhītaḥ sahajaḥ prabhāvaḥ| tadyathā dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati| sa cāsya tṛṇaparṇasaṃstara ekapārśvādhiśayito bhavati| avikopitastathāgatārhatsamyaksaṃbuddhaḥ śayānaḥ| na cāsya vāyuḥ kāyāccīvaramapakarṣati| siṃhagatimapi gacchati| ṛṣabhagatimapi gacchati| dakṣiṇaṃ pādaṃ tatprathamata uddharati| tato vāmena pādenānugacchati| gacchataścāsya uccā bhūmipradeśā nīcā bhavanti| nīcā ścoccāḥ| samāḥ pāṇitalajātāḥ| apagatapāṣāṇaśarkarakapālāḥ| vivekanimnena ca cittena grāmaṃ praviśati| praviśataścāsya nīcāni dvārāṇi uccāni bhavanti| āhāramāharato naikaudanapulākamapyatibhinnaṃ praviśati| na cāvaśiṣṭaṃ bhavati yāvad dvitīyamālopaṃ prakṣipati| ityayamevaṃbhāgīya āryacāravihārasaṃgṛhītaḥ prabhāvo veditavyaḥ| parinirvāṇasamaye ca mahāpṛthivīcāla ulkāpātā diśo dāhā antarikṣe devadundubhīnāmabhinadanam| so'pi sahaja eva tathāgatānāṃ prabhāvo nābhijñāsaṃskṛtaḥ| ayaṃ buddhabodhisattvānāṃ sahajaḥ prabhāva ityucyate|



tatra katamo buddhabodhisattvānāṃ śrāvakapratyekabuddhairasādhāraṇaḥ prabhāvaḥ|

katamaśca sādhāraṇaḥ| asādhāraṇatā samāsatastribhirākārairveditavyā| sūkṣmataḥ prakārato dhātutaśca| iha tathāgato bodhisattvo vā'prameyāsaṃkhyeyānāṃ sattvānāmaprameyāsaṃkhyena prabhāvopāyena yathā'rthakriyā bhavati tadyathābhūtaṃ prajānāti| evaṃ sūkṣmataḥ| sarvaprakāreṇa cābhijñāprabhāveṇa dharmaprabhāveṇa sahajena prabhāveṇa samanvāgato bhavati| evaṃ prakārataḥ| sarvalokadhātavaḥ sarvasattvadhātavaścāsya prabhāvaviṣayañca bhavati| evaṃ dhātutaḥ| śrāvakasya tu saha sattvadhātunā dvisāhasro lokadhāturabhijñāviṣayaḥ| pratyekabuddhasya sarva eva trisāhasro'bhijñāviṣayaḥ| tatkasya hetoḥ| tathā hi te ekasyaivātmano damāya pratipannāḥ| no tu sarvasattvānām| tasmātteṣāmeka eva dhātuḥ paramaprabhāvaviṣayo bhavati| etānākārān sthāpayitvā buddhabodhisattvānāṃ tadanyaḥ prabhāvaḥ śrāvakapratyekabuddhaiḥ sādhāraṇo veditavyaḥ| tadevaṃ sati śrāvakapratyekabuddhā eva tāvadbuddhabodhisattvaiḥ saha na tulyābhijñā bhavanti| kutaḥ punaḥ sarve devamanuṣyāstīrthyāḥ pṛthagjanāśca|



yaścāpi prātihāryaprabhāvo buddhabodhisattvānāmṛddhyādeśanānuśāsti-saṃgṛhītaḥ so'pyabhijñāprabhāva eva yathāyogaṃ praviṣṭo veditavyaḥ ṛddhiviṣayacetasaḥ paryāyāsravakṣayajñānābhijñāprabhāveṣu|



bodhisattvabhūmāvādhāre yogasthāne pañcamaṃ prabhāvapaṭalam||5||